Declension table of ?nirveṣṭavyā

Deva

FeminineSingularDualPlural
Nominativenirveṣṭavyā nirveṣṭavye nirveṣṭavyāḥ
Vocativenirveṣṭavye nirveṣṭavye nirveṣṭavyāḥ
Accusativenirveṣṭavyām nirveṣṭavye nirveṣṭavyāḥ
Instrumentalnirveṣṭavyayā nirveṣṭavyābhyām nirveṣṭavyābhiḥ
Dativenirveṣṭavyāyai nirveṣṭavyābhyām nirveṣṭavyābhyaḥ
Ablativenirveṣṭavyāyāḥ nirveṣṭavyābhyām nirveṣṭavyābhyaḥ
Genitivenirveṣṭavyāyāḥ nirveṣṭavyayoḥ nirveṣṭavyānām
Locativenirveṣṭavyāyām nirveṣṭavyayoḥ nirveṣṭavyāsu

Adverb -nirveṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria