Declension table of ?nirveṣṭavya

Deva

NeuterSingularDualPlural
Nominativenirveṣṭavyam nirveṣṭavye nirveṣṭavyāni
Vocativenirveṣṭavya nirveṣṭavye nirveṣṭavyāni
Accusativenirveṣṭavyam nirveṣṭavye nirveṣṭavyāni
Instrumentalnirveṣṭavyena nirveṣṭavyābhyām nirveṣṭavyaiḥ
Dativenirveṣṭavyāya nirveṣṭavyābhyām nirveṣṭavyebhyaḥ
Ablativenirveṣṭavyāt nirveṣṭavyābhyām nirveṣṭavyebhyaḥ
Genitivenirveṣṭavyasya nirveṣṭavyayoḥ nirveṣṭavyānām
Locativenirveṣṭavye nirveṣṭavyayoḥ nirveṣṭavyeṣu

Compound nirveṣṭavya -

Adverb -nirveṣṭavyam -nirveṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria