Declension table of ?nirveṣṭana

Deva

NeuterSingularDualPlural
Nominativenirveṣṭanam nirveṣṭane nirveṣṭanāni
Vocativenirveṣṭana nirveṣṭane nirveṣṭanāni
Accusativenirveṣṭanam nirveṣṭane nirveṣṭanāni
Instrumentalnirveṣṭanena nirveṣṭanābhyām nirveṣṭanaiḥ
Dativenirveṣṭanāya nirveṣṭanābhyām nirveṣṭanebhyaḥ
Ablativenirveṣṭanāt nirveṣṭanābhyām nirveṣṭanebhyaḥ
Genitivenirveṣṭanasya nirveṣṭanayoḥ nirveṣṭanānām
Locativenirveṣṭane nirveṣṭanayoḥ nirveṣṭaneṣu

Compound nirveṣṭana -

Adverb -nirveṣṭanam -nirveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria