Declension table of ?nirvaśa

Deva

NeuterSingularDualPlural
Nominativenirvaśam nirvaśe nirvaśāni
Vocativenirvaśa nirvaśe nirvaśāni
Accusativenirvaśam nirvaśe nirvaśāni
Instrumentalnirvaśena nirvaśābhyām nirvaśaiḥ
Dativenirvaśāya nirvaśābhyām nirvaśebhyaḥ
Ablativenirvaśāt nirvaśābhyām nirvaśebhyaḥ
Genitivenirvaśasya nirvaśayoḥ nirvaśānām
Locativenirvaśe nirvaśayoḥ nirvaśeṣu

Compound nirvaśa -

Adverb -nirvaśam -nirvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria