Declension table of ?nirvaśa

Deva

MasculineSingularDualPlural
Nominativenirvaśaḥ nirvaśau nirvaśāḥ
Vocativenirvaśa nirvaśau nirvaśāḥ
Accusativenirvaśam nirvaśau nirvaśān
Instrumentalnirvaśena nirvaśābhyām nirvaśaiḥ nirvaśebhiḥ
Dativenirvaśāya nirvaśābhyām nirvaśebhyaḥ
Ablativenirvaśāt nirvaśābhyām nirvaśebhyaḥ
Genitivenirvaśasya nirvaśayoḥ nirvaśānām
Locativenirvaśe nirvaśayoḥ nirvaśeṣu

Compound nirvaśa -

Adverb -nirvaśam -nirvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria