Declension table of ?nirvatsaśiśupuṅgavā

Deva

FeminineSingularDualPlural
Nominativenirvatsaśiśupuṅgavā nirvatsaśiśupuṅgave nirvatsaśiśupuṅgavāḥ
Vocativenirvatsaśiśupuṅgave nirvatsaśiśupuṅgave nirvatsaśiśupuṅgavāḥ
Accusativenirvatsaśiśupuṅgavām nirvatsaśiśupuṅgave nirvatsaśiśupuṅgavāḥ
Instrumentalnirvatsaśiśupuṅgavayā nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavābhiḥ
Dativenirvatsaśiśupuṅgavāyai nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavābhyaḥ
Ablativenirvatsaśiśupuṅgavāyāḥ nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavābhyaḥ
Genitivenirvatsaśiśupuṅgavāyāḥ nirvatsaśiśupuṅgavayoḥ nirvatsaśiśupuṅgavānām
Locativenirvatsaśiśupuṅgavāyām nirvatsaśiśupuṅgavayoḥ nirvatsaśiśupuṅgavāsu

Adverb -nirvatsaśiśupuṅgavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria