Declension table of ?nirvatsaśiśupuṅgava

Deva

NeuterSingularDualPlural
Nominativenirvatsaśiśupuṅgavam nirvatsaśiśupuṅgave nirvatsaśiśupuṅgavāni
Vocativenirvatsaśiśupuṅgava nirvatsaśiśupuṅgave nirvatsaśiśupuṅgavāni
Accusativenirvatsaśiśupuṅgavam nirvatsaśiśupuṅgave nirvatsaśiśupuṅgavāni
Instrumentalnirvatsaśiśupuṅgavena nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavaiḥ
Dativenirvatsaśiśupuṅgavāya nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavebhyaḥ
Ablativenirvatsaśiśupuṅgavāt nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavebhyaḥ
Genitivenirvatsaśiśupuṅgavasya nirvatsaśiśupuṅgavayoḥ nirvatsaśiśupuṅgavānām
Locativenirvatsaśiśupuṅgave nirvatsaśiśupuṅgavayoḥ nirvatsaśiśupuṅgaveṣu

Compound nirvatsaśiśupuṅgava -

Adverb -nirvatsaśiśupuṅgavam -nirvatsaśiśupuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria