Declension table of ?nirvatsaśiśupuṅgava

Deva

MasculineSingularDualPlural
Nominativenirvatsaśiśupuṅgavaḥ nirvatsaśiśupuṅgavau nirvatsaśiśupuṅgavāḥ
Vocativenirvatsaśiśupuṅgava nirvatsaśiśupuṅgavau nirvatsaśiśupuṅgavāḥ
Accusativenirvatsaśiśupuṅgavam nirvatsaśiśupuṅgavau nirvatsaśiśupuṅgavān
Instrumentalnirvatsaśiśupuṅgavena nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavaiḥ nirvatsaśiśupuṅgavebhiḥ
Dativenirvatsaśiśupuṅgavāya nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavebhyaḥ
Ablativenirvatsaśiśupuṅgavāt nirvatsaśiśupuṅgavābhyām nirvatsaśiśupuṅgavebhyaḥ
Genitivenirvatsaśiśupuṅgavasya nirvatsaśiśupuṅgavayoḥ nirvatsaśiśupuṅgavānām
Locativenirvatsaśiśupuṅgave nirvatsaśiśupuṅgavayoḥ nirvatsaśiśupuṅgaveṣu

Compound nirvatsaśiśupuṅgava -

Adverb -nirvatsaśiśupuṅgavam -nirvatsaśiśupuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria