Declension table of ?nirvatsalā

Deva

FeminineSingularDualPlural
Nominativenirvatsalā nirvatsale nirvatsalāḥ
Vocativenirvatsale nirvatsale nirvatsalāḥ
Accusativenirvatsalām nirvatsale nirvatsalāḥ
Instrumentalnirvatsalayā nirvatsalābhyām nirvatsalābhiḥ
Dativenirvatsalāyai nirvatsalābhyām nirvatsalābhyaḥ
Ablativenirvatsalāyāḥ nirvatsalābhyām nirvatsalābhyaḥ
Genitivenirvatsalāyāḥ nirvatsalayoḥ nirvatsalānām
Locativenirvatsalāyām nirvatsalayoḥ nirvatsalāsu

Adverb -nirvatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria