Declension table of ?nirvasutva

Deva

NeuterSingularDualPlural
Nominativenirvasutvam nirvasutve nirvasutvāni
Vocativenirvasutva nirvasutve nirvasutvāni
Accusativenirvasutvam nirvasutve nirvasutvāni
Instrumentalnirvasutvena nirvasutvābhyām nirvasutvaiḥ
Dativenirvasutvāya nirvasutvābhyām nirvasutvebhyaḥ
Ablativenirvasutvāt nirvasutvābhyām nirvasutvebhyaḥ
Genitivenirvasutvasya nirvasutvayoḥ nirvasutvānām
Locativenirvasutve nirvasutvayoḥ nirvasutveṣu

Compound nirvasutva -

Adverb -nirvasutvam -nirvasutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria