Declension table of ?nirvartyatva

Deva

NeuterSingularDualPlural
Nominativenirvartyatvam nirvartyatve nirvartyatvāni
Vocativenirvartyatva nirvartyatve nirvartyatvāni
Accusativenirvartyatvam nirvartyatve nirvartyatvāni
Instrumentalnirvartyatvena nirvartyatvābhyām nirvartyatvaiḥ
Dativenirvartyatvāya nirvartyatvābhyām nirvartyatvebhyaḥ
Ablativenirvartyatvāt nirvartyatvābhyām nirvartyatvebhyaḥ
Genitivenirvartyatvasya nirvartyatvayoḥ nirvartyatvānām
Locativenirvartyatve nirvartyatvayoḥ nirvartyatveṣu

Compound nirvartyatva -

Adverb -nirvartyatvam -nirvartyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria