Declension table of ?nirvartitavyā

Deva

FeminineSingularDualPlural
Nominativenirvartitavyā nirvartitavye nirvartitavyāḥ
Vocativenirvartitavye nirvartitavye nirvartitavyāḥ
Accusativenirvartitavyām nirvartitavye nirvartitavyāḥ
Instrumentalnirvartitavyayā nirvartitavyābhyām nirvartitavyābhiḥ
Dativenirvartitavyāyai nirvartitavyābhyām nirvartitavyābhyaḥ
Ablativenirvartitavyāyāḥ nirvartitavyābhyām nirvartitavyābhyaḥ
Genitivenirvartitavyāyāḥ nirvartitavyayoḥ nirvartitavyānām
Locativenirvartitavyāyām nirvartitavyayoḥ nirvartitavyāsu

Adverb -nirvartitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria