Declension table of ?nirvartitavya

Deva

NeuterSingularDualPlural
Nominativenirvartitavyam nirvartitavye nirvartitavyāni
Vocativenirvartitavya nirvartitavye nirvartitavyāni
Accusativenirvartitavyam nirvartitavye nirvartitavyāni
Instrumentalnirvartitavyena nirvartitavyābhyām nirvartitavyaiḥ
Dativenirvartitavyāya nirvartitavyābhyām nirvartitavyebhyaḥ
Ablativenirvartitavyāt nirvartitavyābhyām nirvartitavyebhyaḥ
Genitivenirvartitavyasya nirvartitavyayoḥ nirvartitavyānām
Locativenirvartitavye nirvartitavyayoḥ nirvartitavyeṣu

Compound nirvartitavya -

Adverb -nirvartitavyam -nirvartitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria