Declension table of ?nirvarti

Deva

MasculineSingularDualPlural
Nominativenirvartiḥ nirvartī nirvartayaḥ
Vocativenirvarte nirvartī nirvartayaḥ
Accusativenirvartim nirvartī nirvartīn
Instrumentalnirvartinā nirvartibhyām nirvartibhiḥ
Dativenirvartaye nirvartibhyām nirvartibhyaḥ
Ablativenirvarteḥ nirvartibhyām nirvartibhyaḥ
Genitivenirvarteḥ nirvartyoḥ nirvartīnām
Locativenirvartau nirvartyoḥ nirvartiṣu

Compound nirvarti -

Adverb -nirvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria