Declension table of ?nirvartana

Deva

NeuterSingularDualPlural
Nominativenirvartanam nirvartane nirvartanāni
Vocativenirvartana nirvartane nirvartanāni
Accusativenirvartanam nirvartane nirvartanāni
Instrumentalnirvartanena nirvartanābhyām nirvartanaiḥ
Dativenirvartanāya nirvartanābhyām nirvartanebhyaḥ
Ablativenirvartanāt nirvartanābhyām nirvartanebhyaḥ
Genitivenirvartanasya nirvartanayoḥ nirvartanānām
Locativenirvartane nirvartanayoḥ nirvartaneṣu

Compound nirvartana -

Adverb -nirvartanam -nirvartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria