Declension table of nirvartakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvartakā | nirvartake | nirvartakāḥ |
Vocative | nirvartake | nirvartake | nirvartakāḥ |
Accusative | nirvartakām | nirvartake | nirvartakāḥ |
Instrumental | nirvartakayā | nirvartakābhyām | nirvartakābhiḥ |
Dative | nirvartakāyai | nirvartakābhyām | nirvartakābhyaḥ |
Ablative | nirvartakāyāḥ | nirvartakābhyām | nirvartakābhyaḥ |
Genitive | nirvartakāyāḥ | nirvartakayoḥ | nirvartakānām |
Locative | nirvartakāyām | nirvartakayoḥ | nirvartakāsu |