Declension table of ?nirvartakā

Deva

FeminineSingularDualPlural
Nominativenirvartakā nirvartake nirvartakāḥ
Vocativenirvartake nirvartake nirvartakāḥ
Accusativenirvartakām nirvartake nirvartakāḥ
Instrumentalnirvartakayā nirvartakābhyām nirvartakābhiḥ
Dativenirvartakāyai nirvartakābhyām nirvartakābhyaḥ
Ablativenirvartakāyāḥ nirvartakābhyām nirvartakābhyaḥ
Genitivenirvartakāyāḥ nirvartakayoḥ nirvartakānām
Locativenirvartakāyām nirvartakayoḥ nirvartakāsu

Adverb -nirvartakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria