Declension table of ?nirvartaka

Deva

NeuterSingularDualPlural
Nominativenirvartakam nirvartake nirvartakāni
Vocativenirvartaka nirvartake nirvartakāni
Accusativenirvartakam nirvartake nirvartakāni
Instrumentalnirvartakena nirvartakābhyām nirvartakaiḥ
Dativenirvartakāya nirvartakābhyām nirvartakebhyaḥ
Ablativenirvartakāt nirvartakābhyām nirvartakebhyaḥ
Genitivenirvartakasya nirvartakayoḥ nirvartakānām
Locativenirvartake nirvartakayoḥ nirvartakeṣu

Compound nirvartaka -

Adverb -nirvartakam -nirvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria