Declension table of nirvartakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvartakam | nirvartake | nirvartakāni |
Vocative | nirvartaka | nirvartake | nirvartakāni |
Accusative | nirvartakam | nirvartake | nirvartakāni |
Instrumental | nirvartakena | nirvartakābhyām | nirvartakaiḥ |
Dative | nirvartakāya | nirvartakābhyām | nirvartakebhyaḥ |
Ablative | nirvartakāt | nirvartakābhyām | nirvartakebhyaḥ |
Genitive | nirvartakasya | nirvartakayoḥ | nirvartakānām |
Locative | nirvartake | nirvartakayoḥ | nirvartakeṣu |