Declension table of nirvartaka

Deva

MasculineSingularDualPlural
Nominativenirvartakaḥ nirvartakau nirvartakāḥ
Vocativenirvartaka nirvartakau nirvartakāḥ
Accusativenirvartakam nirvartakau nirvartakān
Instrumentalnirvartakena nirvartakābhyām nirvartakaiḥ
Dativenirvartakāya nirvartakābhyām nirvartakebhyaḥ
Ablativenirvartakāt nirvartakābhyām nirvartakebhyaḥ
Genitivenirvartakasya nirvartakayoḥ nirvartakānām
Locativenirvartake nirvartakayoḥ nirvartakeṣu

Compound nirvartaka -

Adverb -nirvartakam -nirvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria