Declension table of ?nirvara

Deva

NeuterSingularDualPlural
Nominativenirvaram nirvare nirvarāṇi
Vocativenirvara nirvare nirvarāṇi
Accusativenirvaram nirvare nirvarāṇi
Instrumentalnirvareṇa nirvarābhyām nirvaraiḥ
Dativenirvarāya nirvarābhyām nirvarebhyaḥ
Ablativenirvarāt nirvarābhyām nirvarebhyaḥ
Genitivenirvarasya nirvarayoḥ nirvarāṇām
Locativenirvare nirvarayoḥ nirvareṣu

Compound nirvara -

Adverb -nirvaram -nirvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria