Declension table of nirvarṇanīyā

Deva

FeminineSingularDualPlural
Nominativenirvarṇanīyā nirvarṇanīye nirvarṇanīyāḥ
Vocativenirvarṇanīye nirvarṇanīye nirvarṇanīyāḥ
Accusativenirvarṇanīyām nirvarṇanīye nirvarṇanīyāḥ
Instrumentalnirvarṇanīyayā nirvarṇanīyābhyām nirvarṇanīyābhiḥ
Dativenirvarṇanīyāyai nirvarṇanīyābhyām nirvarṇanīyābhyaḥ
Ablativenirvarṇanīyāyāḥ nirvarṇanīyābhyām nirvarṇanīyābhyaḥ
Genitivenirvarṇanīyāyāḥ nirvarṇanīyayoḥ nirvarṇanīyānām
Locativenirvarṇanīyāyām nirvarṇanīyayoḥ nirvarṇanīyāsu

Adverb -nirvarṇanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria