Declension table of ?nirvarṇanīya

Deva

NeuterSingularDualPlural
Nominativenirvarṇanīyam nirvarṇanīye nirvarṇanīyāni
Vocativenirvarṇanīya nirvarṇanīye nirvarṇanīyāni
Accusativenirvarṇanīyam nirvarṇanīye nirvarṇanīyāni
Instrumentalnirvarṇanīyena nirvarṇanīyābhyām nirvarṇanīyaiḥ
Dativenirvarṇanīyāya nirvarṇanīyābhyām nirvarṇanīyebhyaḥ
Ablativenirvarṇanīyāt nirvarṇanīyābhyām nirvarṇanīyebhyaḥ
Genitivenirvarṇanīyasya nirvarṇanīyayoḥ nirvarṇanīyānām
Locativenirvarṇanīye nirvarṇanīyayoḥ nirvarṇanīyeṣu

Compound nirvarṇanīya -

Adverb -nirvarṇanīyam -nirvarṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria