Declension table of ?nirvarṇana

Deva

NeuterSingularDualPlural
Nominativenirvarṇanam nirvarṇane nirvarṇanāni
Vocativenirvarṇana nirvarṇane nirvarṇanāni
Accusativenirvarṇanam nirvarṇane nirvarṇanāni
Instrumentalnirvarṇanena nirvarṇanābhyām nirvarṇanaiḥ
Dativenirvarṇanāya nirvarṇanābhyām nirvarṇanebhyaḥ
Ablativenirvarṇanāt nirvarṇanābhyām nirvarṇanebhyaḥ
Genitivenirvarṇanasya nirvarṇanayoḥ nirvarṇanānām
Locativenirvarṇane nirvarṇanayoḥ nirvarṇaneṣu

Compound nirvarṇana -

Adverb -nirvarṇanam -nirvarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria