Declension table of ?nirvaptavya

Deva

NeuterSingularDualPlural
Nominativenirvaptavyam nirvaptavye nirvaptavyāni
Vocativenirvaptavya nirvaptavye nirvaptavyāni
Accusativenirvaptavyam nirvaptavye nirvaptavyāni
Instrumentalnirvaptavyena nirvaptavyābhyām nirvaptavyaiḥ
Dativenirvaptavyāya nirvaptavyābhyām nirvaptavyebhyaḥ
Ablativenirvaptavyāt nirvaptavyābhyām nirvaptavyebhyaḥ
Genitivenirvaptavyasya nirvaptavyayoḥ nirvaptavyānām
Locativenirvaptavye nirvaptavyayoḥ nirvaptavyeṣu

Compound nirvaptavya -

Adverb -nirvaptavyam -nirvaptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria