Declension table of ?nirvapaṇīyā

Deva

FeminineSingularDualPlural
Nominativenirvapaṇīyā nirvapaṇīye nirvapaṇīyāḥ
Vocativenirvapaṇīye nirvapaṇīye nirvapaṇīyāḥ
Accusativenirvapaṇīyām nirvapaṇīye nirvapaṇīyāḥ
Instrumentalnirvapaṇīyayā nirvapaṇīyābhyām nirvapaṇīyābhiḥ
Dativenirvapaṇīyāyai nirvapaṇīyābhyām nirvapaṇīyābhyaḥ
Ablativenirvapaṇīyāyāḥ nirvapaṇīyābhyām nirvapaṇīyābhyaḥ
Genitivenirvapaṇīyāyāḥ nirvapaṇīyayoḥ nirvapaṇīyānām
Locativenirvapaṇīyāyām nirvapaṇīyayoḥ nirvapaṇīyāsu

Adverb -nirvapaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria