Declension table of ?nirvapaṇīya

Deva

NeuterSingularDualPlural
Nominativenirvapaṇīyam nirvapaṇīye nirvapaṇīyāni
Vocativenirvapaṇīya nirvapaṇīye nirvapaṇīyāni
Accusativenirvapaṇīyam nirvapaṇīye nirvapaṇīyāni
Instrumentalnirvapaṇīyena nirvapaṇīyābhyām nirvapaṇīyaiḥ
Dativenirvapaṇīyāya nirvapaṇīyābhyām nirvapaṇīyebhyaḥ
Ablativenirvapaṇīyāt nirvapaṇīyābhyām nirvapaṇīyebhyaḥ
Genitivenirvapaṇīyasya nirvapaṇīyayoḥ nirvapaṇīyānām
Locativenirvapaṇīye nirvapaṇīyayoḥ nirvapaṇīyeṣu

Compound nirvapaṇīya -

Adverb -nirvapaṇīyam -nirvapaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria