Declension table of ?nirvapaṇīya

Deva

MasculineSingularDualPlural
Nominativenirvapaṇīyaḥ nirvapaṇīyau nirvapaṇīyāḥ
Vocativenirvapaṇīya nirvapaṇīyau nirvapaṇīyāḥ
Accusativenirvapaṇīyam nirvapaṇīyau nirvapaṇīyān
Instrumentalnirvapaṇīyena nirvapaṇīyābhyām nirvapaṇīyaiḥ nirvapaṇīyebhiḥ
Dativenirvapaṇīyāya nirvapaṇīyābhyām nirvapaṇīyebhyaḥ
Ablativenirvapaṇīyāt nirvapaṇīyābhyām nirvapaṇīyebhyaḥ
Genitivenirvapaṇīyasya nirvapaṇīyayoḥ nirvapaṇīyānām
Locativenirvapaṇīye nirvapaṇīyayoḥ nirvapaṇīyeṣu

Compound nirvapaṇīya -

Adverb -nirvapaṇīyam -nirvapaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria