Declension table of nirvana

Deva

NeuterSingularDualPlural
Nominativenirvanam nirvane nirvanāni
Vocativenirvana nirvane nirvanāni
Accusativenirvanam nirvane nirvanāni
Instrumentalnirvanena nirvanābhyām nirvanaiḥ
Dativenirvanāya nirvanābhyām nirvanebhyaḥ
Ablativenirvanāt nirvanābhyām nirvanebhyaḥ
Genitivenirvanasya nirvanayoḥ nirvanānām
Locativenirvane nirvanayoḥ nirvaneṣu

Compound nirvana -

Adverb -nirvanam -nirvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria