Declension table of ?nirvaktavya

Deva

NeuterSingularDualPlural
Nominativenirvaktavyam nirvaktavye nirvaktavyāni
Vocativenirvaktavya nirvaktavye nirvaktavyāni
Accusativenirvaktavyam nirvaktavye nirvaktavyāni
Instrumentalnirvaktavyena nirvaktavyābhyām nirvaktavyaiḥ
Dativenirvaktavyāya nirvaktavyābhyām nirvaktavyebhyaḥ
Ablativenirvaktavyāt nirvaktavyābhyām nirvaktavyebhyaḥ
Genitivenirvaktavyasya nirvaktavyayoḥ nirvaktavyānām
Locativenirvaktavye nirvaktavyayoḥ nirvaktavyeṣu

Compound nirvaktavya -

Adverb -nirvaktavyam -nirvaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria