Declension table of ?nirvailakṣya

Deva

NeuterSingularDualPlural
Nominativenirvailakṣyam nirvailakṣye nirvailakṣyāṇi
Vocativenirvailakṣya nirvailakṣye nirvailakṣyāṇi
Accusativenirvailakṣyam nirvailakṣye nirvailakṣyāṇi
Instrumentalnirvailakṣyeṇa nirvailakṣyābhyām nirvailakṣyaiḥ
Dativenirvailakṣyāya nirvailakṣyābhyām nirvailakṣyebhyaḥ
Ablativenirvailakṣyāt nirvailakṣyābhyām nirvailakṣyebhyaḥ
Genitivenirvailakṣyasya nirvailakṣyayoḥ nirvailakṣyāṇām
Locativenirvailakṣye nirvailakṣyayoḥ nirvailakṣyeṣu

Compound nirvailakṣya -

Adverb -nirvailakṣyam -nirvailakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria