Declension table of ?nirvailakṣya

Deva

MasculineSingularDualPlural
Nominativenirvailakṣyaḥ nirvailakṣyau nirvailakṣyāḥ
Vocativenirvailakṣya nirvailakṣyau nirvailakṣyāḥ
Accusativenirvailakṣyam nirvailakṣyau nirvailakṣyān
Instrumentalnirvailakṣyeṇa nirvailakṣyābhyām nirvailakṣyaiḥ nirvailakṣyebhiḥ
Dativenirvailakṣyāya nirvailakṣyābhyām nirvailakṣyebhyaḥ
Ablativenirvailakṣyāt nirvailakṣyābhyām nirvailakṣyebhyaḥ
Genitivenirvailakṣyasya nirvailakṣyayoḥ nirvailakṣyāṇām
Locativenirvailakṣye nirvailakṣyayoḥ nirvailakṣyeṣu

Compound nirvailakṣya -

Adverb -nirvailakṣyam -nirvailakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria