Declension table of ?nirvahitṛ

Deva

MasculineSingularDualPlural
Nominativenirvahitā nirvahitārau nirvahitāraḥ
Vocativenirvahitaḥ nirvahitārau nirvahitāraḥ
Accusativenirvahitāram nirvahitārau nirvahitṝn
Instrumentalnirvahitrā nirvahitṛbhyām nirvahitṛbhiḥ
Dativenirvahitre nirvahitṛbhyām nirvahitṛbhyaḥ
Ablativenirvahituḥ nirvahitṛbhyām nirvahitṛbhyaḥ
Genitivenirvahituḥ nirvahitroḥ nirvahitṝṇām
Locativenirvahitari nirvahitroḥ nirvahitṛṣu

Compound nirvahitṛ -

Adverb -nirvahitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria