Declension table of ?nirvacana

Deva

NeuterSingularDualPlural
Nominativenirvacanam nirvacane nirvacanāni
Vocativenirvacana nirvacane nirvacanāni
Accusativenirvacanam nirvacane nirvacanāni
Instrumentalnirvacanena nirvacanābhyām nirvacanaiḥ
Dativenirvacanāya nirvacanābhyām nirvacanebhyaḥ
Ablativenirvacanāt nirvacanābhyām nirvacanebhyaḥ
Genitivenirvacanasya nirvacanayoḥ nirvacanānām
Locativenirvacane nirvacanayoḥ nirvacaneṣu

Compound nirvacana -

Adverb -nirvacanam -nirvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria