Declension table of ?nirvacana

Deva

MasculineSingularDualPlural
Nominativenirvacanaḥ nirvacanau nirvacanāḥ
Vocativenirvacana nirvacanau nirvacanāḥ
Accusativenirvacanam nirvacanau nirvacanān
Instrumentalnirvacanena nirvacanābhyām nirvacanaiḥ nirvacanebhiḥ
Dativenirvacanāya nirvacanābhyām nirvacanebhyaḥ
Ablativenirvacanāt nirvacanābhyām nirvacanebhyaḥ
Genitivenirvacanasya nirvacanayoḥ nirvacanānām
Locativenirvacane nirvacanayoḥ nirvacaneṣu

Compound nirvacana -

Adverb -nirvacanam -nirvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria