Declension table of nirvāñcāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāñcā | nirvāñce | nirvāñcāḥ |
Vocative | nirvāñce | nirvāñce | nirvāñcāḥ |
Accusative | nirvāñcām | nirvāñce | nirvāñcāḥ |
Instrumental | nirvāñcayā | nirvāñcābhyām | nirvāñcābhiḥ |
Dative | nirvāñcāyai | nirvāñcābhyām | nirvāñcābhyaḥ |
Ablative | nirvāñcāyāḥ | nirvāñcābhyām | nirvāñcābhyaḥ |
Genitive | nirvāñcāyāḥ | nirvāñcayoḥ | nirvāñcānām |
Locative | nirvāñcāyām | nirvāñcayoḥ | nirvāñcāsu |