Declension table of ?nirvāñcā

Deva

FeminineSingularDualPlural
Nominativenirvāñcā nirvāñce nirvāñcāḥ
Vocativenirvāñce nirvāñce nirvāñcāḥ
Accusativenirvāñcām nirvāñce nirvāñcāḥ
Instrumentalnirvāñcayā nirvāñcābhyām nirvāñcābhiḥ
Dativenirvāñcāyai nirvāñcābhyām nirvāñcābhyaḥ
Ablativenirvāñcāyāḥ nirvāñcābhyām nirvāñcābhyaḥ
Genitivenirvāñcāyāḥ nirvāñcayoḥ nirvāñcānām
Locativenirvāñcāyām nirvāñcayoḥ nirvāñcāsu

Adverb -nirvāñcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria