Declension table of nirvāñcDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāṅ | nirvāñcī | nirvāññci |
Vocative | nirvāṅ | nirvāñcī | nirvāññci |
Accusative | nirvāṅ | nirvāñcī | nirvāññci |
Instrumental | nirvāñcā | nirvāṅbhyām | nirvāṅbhiḥ |
Dative | nirvāñce | nirvāṅbhyām | nirvāṅbhyaḥ |
Ablative | nirvāñcaḥ | nirvāṅbhyām | nirvāṅbhyaḥ |
Genitive | nirvāñcaḥ | nirvāñcoḥ | nirvāñcām |
Locative | nirvāñci | nirvāñcoḥ | nirvāṅsu |