Declension table of ?nirvāyasā

Deva

FeminineSingularDualPlural
Nominativenirvāyasā nirvāyase nirvāyasāḥ
Vocativenirvāyase nirvāyase nirvāyasāḥ
Accusativenirvāyasām nirvāyase nirvāyasāḥ
Instrumentalnirvāyasayā nirvāyasābhyām nirvāyasābhiḥ
Dativenirvāyasāyai nirvāyasābhyām nirvāyasābhyaḥ
Ablativenirvāyasāyāḥ nirvāyasābhyām nirvāyasābhyaḥ
Genitivenirvāyasāyāḥ nirvāyasayoḥ nirvāyasānām
Locativenirvāyasāyām nirvāyasayoḥ nirvāyasāsu

Adverb -nirvāyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria