Declension table of ?nirvāyasa

Deva

MasculineSingularDualPlural
Nominativenirvāyasaḥ nirvāyasau nirvāyasāḥ
Vocativenirvāyasa nirvāyasau nirvāyasāḥ
Accusativenirvāyasam nirvāyasau nirvāyasān
Instrumentalnirvāyasena nirvāyasābhyām nirvāyasaiḥ nirvāyasebhiḥ
Dativenirvāyasāya nirvāyasābhyām nirvāyasebhyaḥ
Ablativenirvāyasāt nirvāyasābhyām nirvāyasebhyaḥ
Genitivenirvāyasasya nirvāyasayoḥ nirvāyasānām
Locativenirvāyase nirvāyasayoḥ nirvāyaseṣu

Compound nirvāyasa -

Adverb -nirvāyasam -nirvāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria