Declension table of ?nirvātastha

Deva

NeuterSingularDualPlural
Nominativenirvātastham nirvātasthe nirvātasthāni
Vocativenirvātastha nirvātasthe nirvātasthāni
Accusativenirvātastham nirvātasthe nirvātasthāni
Instrumentalnirvātasthena nirvātasthābhyām nirvātasthaiḥ
Dativenirvātasthāya nirvātasthābhyām nirvātasthebhyaḥ
Ablativenirvātasthāt nirvātasthābhyām nirvātasthebhyaḥ
Genitivenirvātasthasya nirvātasthayoḥ nirvātasthānām
Locativenirvātasthe nirvātasthayoḥ nirvātastheṣu

Compound nirvātastha -

Adverb -nirvātastham -nirvātasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria