Declension table of ?nirvātastha

Deva

MasculineSingularDualPlural
Nominativenirvātasthaḥ nirvātasthau nirvātasthāḥ
Vocativenirvātastha nirvātasthau nirvātasthāḥ
Accusativenirvātastham nirvātasthau nirvātasthān
Instrumentalnirvātasthena nirvātasthābhyām nirvātasthaiḥ nirvātasthebhiḥ
Dativenirvātasthāya nirvātasthābhyām nirvātasthebhyaḥ
Ablativenirvātasthāt nirvātasthābhyām nirvātasthebhyaḥ
Genitivenirvātasthasya nirvātasthayoḥ nirvātasthānām
Locativenirvātasthe nirvātasthayoḥ nirvātastheṣu

Compound nirvātastha -

Adverb -nirvātastham -nirvātasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria