Declension table of ?nirvāta

Deva

NeuterSingularDualPlural
Nominativenirvātam nirvāte nirvātāni
Vocativenirvāta nirvāte nirvātāni
Accusativenirvātam nirvāte nirvātāni
Instrumentalnirvātena nirvātābhyām nirvātaiḥ
Dativenirvātāya nirvātābhyām nirvātebhyaḥ
Ablativenirvātāt nirvātābhyām nirvātebhyaḥ
Genitivenirvātasya nirvātayoḥ nirvātānām
Locativenirvāte nirvātayoḥ nirvāteṣu

Compound nirvāta -

Adverb -nirvātam -nirvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria