Declension table of ?nirvāsya

Deva

NeuterSingularDualPlural
Nominativenirvāsyam nirvāsye nirvāsyāni
Vocativenirvāsya nirvāsye nirvāsyāni
Accusativenirvāsyam nirvāsye nirvāsyāni
Instrumentalnirvāsyena nirvāsyābhyām nirvāsyaiḥ
Dativenirvāsyāya nirvāsyābhyām nirvāsyebhyaḥ
Ablativenirvāsyāt nirvāsyābhyām nirvāsyebhyaḥ
Genitivenirvāsyasya nirvāsyayoḥ nirvāsyānām
Locativenirvāsye nirvāsyayoḥ nirvāsyeṣu

Compound nirvāsya -

Adverb -nirvāsyam -nirvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria