Declension table of ?nirvāsitā

Deva

FeminineSingularDualPlural
Nominativenirvāsitā nirvāsite nirvāsitāḥ
Vocativenirvāsite nirvāsite nirvāsitāḥ
Accusativenirvāsitām nirvāsite nirvāsitāḥ
Instrumentalnirvāsitayā nirvāsitābhyām nirvāsitābhiḥ
Dativenirvāsitāyai nirvāsitābhyām nirvāsitābhyaḥ
Ablativenirvāsitāyāḥ nirvāsitābhyām nirvāsitābhyaḥ
Genitivenirvāsitāyāḥ nirvāsitayoḥ nirvāsitānām
Locativenirvāsitāyām nirvāsitayoḥ nirvāsitāsu

Adverb -nirvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria