Declension table of ?nirvāsita

Deva

NeuterSingularDualPlural
Nominativenirvāsitam nirvāsite nirvāsitāni
Vocativenirvāsita nirvāsite nirvāsitāni
Accusativenirvāsitam nirvāsite nirvāsitāni
Instrumentalnirvāsitena nirvāsitābhyām nirvāsitaiḥ
Dativenirvāsitāya nirvāsitābhyām nirvāsitebhyaḥ
Ablativenirvāsitāt nirvāsitābhyām nirvāsitebhyaḥ
Genitivenirvāsitasya nirvāsitayoḥ nirvāsitānām
Locativenirvāsite nirvāsitayoḥ nirvāsiteṣu

Compound nirvāsita -

Adverb -nirvāsitam -nirvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria