Declension table of ?nirvāsita

Deva

MasculineSingularDualPlural
Nominativenirvāsitaḥ nirvāsitau nirvāsitāḥ
Vocativenirvāsita nirvāsitau nirvāsitāḥ
Accusativenirvāsitam nirvāsitau nirvāsitān
Instrumentalnirvāsitena nirvāsitābhyām nirvāsitaiḥ nirvāsitebhiḥ
Dativenirvāsitāya nirvāsitābhyām nirvāsitebhyaḥ
Ablativenirvāsitāt nirvāsitābhyām nirvāsitebhyaḥ
Genitivenirvāsitasya nirvāsitayoḥ nirvāsitānām
Locativenirvāsite nirvāsitayoḥ nirvāsiteṣu

Compound nirvāsita -

Adverb -nirvāsitam -nirvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria