Declension table of ?nirvāsanīyā

Deva

FeminineSingularDualPlural
Nominativenirvāsanīyā nirvāsanīye nirvāsanīyāḥ
Vocativenirvāsanīye nirvāsanīye nirvāsanīyāḥ
Accusativenirvāsanīyām nirvāsanīye nirvāsanīyāḥ
Instrumentalnirvāsanīyayā nirvāsanīyābhyām nirvāsanīyābhiḥ
Dativenirvāsanīyāyai nirvāsanīyābhyām nirvāsanīyābhyaḥ
Ablativenirvāsanīyāyāḥ nirvāsanīyābhyām nirvāsanīyābhyaḥ
Genitivenirvāsanīyāyāḥ nirvāsanīyayoḥ nirvāsanīyānām
Locativenirvāsanīyāyām nirvāsanīyayoḥ nirvāsanīyāsu

Adverb -nirvāsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria