Declension table of ?nirvāsanīya

Deva

NeuterSingularDualPlural
Nominativenirvāsanīyam nirvāsanīye nirvāsanīyāni
Vocativenirvāsanīya nirvāsanīye nirvāsanīyāni
Accusativenirvāsanīyam nirvāsanīye nirvāsanīyāni
Instrumentalnirvāsanīyena nirvāsanīyābhyām nirvāsanīyaiḥ
Dativenirvāsanīyāya nirvāsanīyābhyām nirvāsanīyebhyaḥ
Ablativenirvāsanīyāt nirvāsanīyābhyām nirvāsanīyebhyaḥ
Genitivenirvāsanīyasya nirvāsanīyayoḥ nirvāsanīyānām
Locativenirvāsanīye nirvāsanīyayoḥ nirvāsanīyeṣu

Compound nirvāsanīya -

Adverb -nirvāsanīyam -nirvāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria