Declension table of ?nirvāsanīya

Deva

MasculineSingularDualPlural
Nominativenirvāsanīyaḥ nirvāsanīyau nirvāsanīyāḥ
Vocativenirvāsanīya nirvāsanīyau nirvāsanīyāḥ
Accusativenirvāsanīyam nirvāsanīyau nirvāsanīyān
Instrumentalnirvāsanīyena nirvāsanīyābhyām nirvāsanīyaiḥ nirvāsanīyebhiḥ
Dativenirvāsanīyāya nirvāsanīyābhyām nirvāsanīyebhyaḥ
Ablativenirvāsanīyāt nirvāsanīyābhyām nirvāsanīyebhyaḥ
Genitivenirvāsanīyasya nirvāsanīyayoḥ nirvāsanīyānām
Locativenirvāsanīye nirvāsanīyayoḥ nirvāsanīyeṣu

Compound nirvāsanīya -

Adverb -nirvāsanīyam -nirvāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria