Declension table of ?nirvāsanā

Deva

FeminineSingularDualPlural
Nominativenirvāsanā nirvāsane nirvāsanāḥ
Vocativenirvāsane nirvāsane nirvāsanāḥ
Accusativenirvāsanām nirvāsane nirvāsanāḥ
Instrumentalnirvāsanayā nirvāsanābhyām nirvāsanābhiḥ
Dativenirvāsanāyai nirvāsanābhyām nirvāsanābhyaḥ
Ablativenirvāsanāyāḥ nirvāsanābhyām nirvāsanābhyaḥ
Genitivenirvāsanāyāḥ nirvāsanayoḥ nirvāsanānām
Locativenirvāsanāyām nirvāsanayoḥ nirvāsanāsu

Adverb -nirvāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria