Declension table of ?nirvāsa

Deva

MasculineSingularDualPlural
Nominativenirvāsaḥ nirvāsau nirvāsāḥ
Vocativenirvāsa nirvāsau nirvāsāḥ
Accusativenirvāsam nirvāsau nirvāsān
Instrumentalnirvāsena nirvāsābhyām nirvāsaiḥ nirvāsebhiḥ
Dativenirvāsāya nirvāsābhyām nirvāsebhyaḥ
Ablativenirvāsāt nirvāsābhyām nirvāsebhyaḥ
Genitivenirvāsasya nirvāsayoḥ nirvāsānām
Locativenirvāse nirvāsayoḥ nirvāseṣu

Compound nirvāsa -

Adverb -nirvāsam -nirvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria