Declension table of ?nirvārita

Deva

NeuterSingularDualPlural
Nominativenirvāritam nirvārite nirvāritāni
Vocativenirvārita nirvārite nirvāritāni
Accusativenirvāritam nirvārite nirvāritāni
Instrumentalnirvāritena nirvāritābhyām nirvāritaiḥ
Dativenirvāritāya nirvāritābhyām nirvāritebhyaḥ
Ablativenirvāritāt nirvāritābhyām nirvāritebhyaḥ
Genitivenirvāritasya nirvāritayoḥ nirvāritānām
Locativenirvārite nirvāritayoḥ nirvāriteṣu

Compound nirvārita -

Adverb -nirvāritam -nirvāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria